B 134-12 Bhūtaḍāmaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/12
Title: Bhūtaḍāmaratantra
Dimensions: 31 x 10 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6054
Remarks:
Reel No. B 134-12 Inventory No. 11976
Title Bhūtaḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folio: 37
Size 31.0 x 10.0 cm
Folios 39
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhū. ḍā. and in the lower right-hand margin under the word śrī
Place of Deposit NAK
Accession No. 5/6054
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave namaḥ || ||
krodhādhipaṃ namaskṛtya, vyomavaktraṃ surāntakaṃ ||
abhedyabhedakaṃ naumi, bhūtaḍāmara⟪ṇ⟫nāmakaṃ ||
trailokyādhipatiṃ caiva, suralokanamaskṛtaṃ ||
unmattabhairavaṃ natvā pṛchaty unmattabhairavī || ||
unmattabhairavy uvāca ||
kathaṃ yakṣāpsaro nāgāḥ, kinnarapra[[ma]]thādayaḥ ||
jambūdvīpe kalau siddhiṃ, yadi(!)cched vā varāṅganāḥ || (fol. 1v1–3)
End
bhaktihīne durācāre, hiṃsāvṛta(!)parāyaṇe ||
sālasye durjane duṣṭe, gurūbhaktivivarjite ||
anyathā vādine jñānaṃ, yat surair api durlabhaṃ ||
anyathā krodhavaktreṇa, vimāno bhavitā †savaḥ† ||
unmattabhairava(!) prāha, bhairavīsiddhipaddhatiṃ ||
maṃtracūḍāmaṇau divya,maṃtre smin bhūtaḍāmare || || (fol. 39v3–6)
Colophon
iti bhūtaḍāmare mahātaṃtrarāje yakṣasiddhisādhanavidhiḥ paṃcadaśaḥ paṭalaḥ samāptaś cāyaṃ granthaḥ || || 15 || ||
yadṛśaṃ(!) tādṛśaṃ dṛṣṭvā, tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā, mama doṣo na dīyate || ||
śubhaṃ (fol. 39v6–7)
Microfilm Details
Reel No. B 134/12
Date of Filming 17-10-1971
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-02-2008
Bibliography