B 134-12 Bhūtaḍāmaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/12
Title: Bhūtaḍāmaratantra
Dimensions: 31 x 10 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6054
Remarks:


Reel No. B 134-12 Inventory No. 11976

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 37

Size 31.0 x 10.0 cm

Folios 39

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhū. ḍā. and in the lower right-hand margin under the word śrī

Place of Deposit NAK

Accession No. 5/6054

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave namaḥ ||     ||

krodhādhipaṃ namaskṛtya, vyomavaktraṃ surāntakaṃ ||

abhedyabhedakaṃ naumi, bhūtaḍāmara⟪ṇ⟫nāmakaṃ ||

trailokyādhipatiṃ caiva, suralokanamaskṛtaṃ ||

unmattabhairavaṃ natvā pṛchaty unmattabhairavī ||     ||

unmattabhairavy uvāca ||

kathaṃ yakṣāpsaro nāgāḥ, kinnarapra[[ma]]thādayaḥ ||

jambūdvīpe kalau siddhiṃ, yadi(!)cched vā varāṅganāḥ || (fol. 1v1–3)

End

bhaktihīne durācāre, hiṃsāvṛta(!)parāyaṇe ||

sālasye durjane duṣṭe, gurūbhaktivivarjite ||

anyathā vādine jñānaṃ, yat surair api durlabhaṃ ||

anyathā krodhavaktreṇa, vimāno bhavitā †savaḥ† ||

unmattabhairava(!) prāha, bhairavīsiddhipaddhatiṃ ||

maṃtracūḍāmaṇau divya,maṃtre smin bhūtaḍāmare ||     || (fol. 39v3–6)

Colophon

iti bhūtaḍāmare mahātaṃtrarāje yakṣasiddhisādhanavidhiḥ paṃcadaśaḥ paṭalaḥ samāptaś cāyaṃ granthaḥ || || 15 ||     ||

yadṛśaṃ(!) tādṛśaṃ dṛṣṭvā, tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā, mama doṣo na dīyate ||     ||

śubhaṃ (fol. 39v6–7)

Microfilm Details

Reel No. B 134/12

Date of Filming 17-10-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-02-2008

Bibliography